Original

अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः ।विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः ॥ २५ ॥

Segmented

अद्य एव तस्य रौद्रस्य शरीरम् मामकाः शराः विधमिष्यन्ति हत्वा तम् महा-चाप-गुण-च्युताः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रौद्रस्य रौद्र pos=a,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
मामकाः मामक pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
विधमिष्यन्ति विधम् pos=v,p=3,n=p,l=lrt
हत्वा हन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
चाप चाप pos=n,comp=y
गुण गुण pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part