Original

जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः ।जहि तं राक्षससुतं मायाबलविशारदम् ॥ २० ॥

Segmented

जाम्बवेन ऋक्ष-पत्या सह सैन्येन संवृतः जहि तम् राक्षस-सुतम् माया-बल-विशारदम्

Analysis

Word Lemma Parse
जाम्बवेन जाम्बव pos=n,g=m,c=3,n=s
ऋक्ष ऋक्ष pos=n,comp=y
पत्या पति pos=n,g=m,c=3,n=s
सह सह pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
जहि हा pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
माया माया pos=n,comp=y
बल बल pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s