Original

तेन वीरेण तपसा वरदानात्स्वयम्भुतः ।अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः ॥ १२ ॥

Segmented

तेन वीरेण तपसा वर-दानात् स्वयम्भुतः अस्त्रम् ब्रह्मशिरः प्राप्तम् काम-गाः च तुरंगमाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
स्वयम्भुतः स्वयम्भु pos=n,g=m,c=5,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
ब्रह्मशिरः ब्रह्मशिरस् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
काम काम pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
pos=i
तुरंगमाः तुरंगम pos=n,g=m,c=1,n=p