Original

रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ।साध्वयं यातु सौमित्रिर्बलेन महता वृतः ।निकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे ॥ १० ॥

Segmented

रघुनन्दन वक्ष्यामि श्रूयताम् मे हितम् वचः साधु अयम् यातु सौमित्रिः बलेन महता वृतः निकुम्भिलायाम् सम्प्राप्य हन्तुम् रावणिम् आहवे

Analysis

Word Lemma Parse
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
हितम् हित pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
यातु या pos=v,p=3,n=s,l=lot
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
निकुम्भिलायाम् निकुम्भिल pos=n,g=f,c=7,n=s
सम्प्राप्य सम्प्राप् pos=vi
हन्तुम् हन् pos=vi
रावणिम् रावणि pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s