Original

निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ।वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ॥ ८ ॥

Segmented

निर्जिताः ते महा-बाहो नागा गत्वा रसातलम् वासुकिः तक्षकः शङ्खो जटी च वशम् आहृताः

Analysis

Word Lemma Parse
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
नागा नाग pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
रसातलम् रसातल pos=n,g=n,c=2,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
शङ्खो शङ्ख pos=n,g=m,c=1,n=s
जटी जटिन् pos=n,g=m,c=1,n=s
pos=i
वशम् वश pos=n,g=m,c=2,n=s
आहृताः आहृ pos=va,g=m,c=1,n=p,f=part