Original

राजन्परिघशक्त्यृष्टिशूलपट्टससंकुलम् ।सुमहन्नो बलं कस्माद्विषादं भजते भवान् ॥ २ ॥

Segmented

राजन् परिघ-शक्ति-ऋष्टि-शूल-पट्टिस-संकुलम् सु महत् नः बलम् कस्माद् विषादम् भजते भवान्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
परिघ परिघ pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
शूल शूल pos=n,comp=y
पट्टिस पट्टिस pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
कस्माद् pos=n,g=m,c=5,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s