Original

सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् ।दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् ॥ ८ ॥

Segmented

सहितो मन्त्रयित्वा यः कर्म-आरम्भान् प्रवर्तयेत् दैवे च कुरुते यत्नम् तम् आहुः पुरुष-उत्तमम्

Analysis

Word Lemma Parse
सहितो सहित pos=a,g=m,c=1,n=s
मन्त्रयित्वा मन्त्रय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
आरम्भान् आरम्भ pos=n,g=m,c=2,n=p
प्रवर्तयेत् प्रवर्तय् pos=v,p=3,n=s,l=vidhilin
दैवे दैव pos=n,g=n,c=7,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
यत्नम् यत्न pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s