Original

तरिष्यति च सुव्यक्तं राघवः सागरं सुखम् ।तरसा युक्तरूपेण सानुजः सबलानुगः ॥ १७ ॥

Segmented

तरिष्यति च सु व्यक्तम् राघवः सागरम् सुखम् तरसा युक्त-रूपेण स अनुजः स बल-अनुगः

Analysis

Word Lemma Parse
तरिष्यति तृ pos=v,p=3,n=s,l=lrt
pos=i
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
सुखम् सुख pos=a,g=n,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
युक्त युज् pos=va,comp=y,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
pos=i
बल बल pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s