Original

ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुंगवः ।कुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ ५ ॥

Segmented

ततः कृच्छ्रात् समासाद्य संज्ञाम् राक्षस-पुंगवः कुम्भकर्ण-वधात् दीनो विललाप स रावणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
समासाद्य समासादय् pos=vi
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
दीनो दीन pos=a,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s