Original

विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः ।विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥ १७ ॥

Segmented

विभीषण-वचः यावत् कुम्भकर्ण-प्रहस्तयोः विनाशो ऽयम् समुत्पन्नो माम् व्रीडयति दारुणः

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
यावत् यावत् pos=i
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
प्रहस्तयोः प्रहस्त pos=n,g=m,c=6,n=d
विनाशो विनाश pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समुत्पन्नो समुत्पद् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
व्रीडयति व्रीडय् pos=v,p=3,n=s,l=lat
दारुणः दारुण pos=a,g=m,c=1,n=s