Original

जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम् ।मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥ ९६ ॥

Segmented

जिह्वया परिलिह्यन्तम् शोणितम् शोणित-उक्षितम् मृद्नन्तम् वानर-अनीकम् काल-अन्तक-यम-उपमम्

Analysis

Word Lemma Parse
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
परिलिह्यन्तम् परिलिह् pos=va,g=m,c=2,n=s,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
शोणित शोणित pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part
मृद्नन्तम् मृद् pos=va,g=m,c=2,n=s,f=part
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s