Original

तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् ।कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् ॥ ८४ ॥

Segmented

तस्मिन् काले स धर्म-आत्मा लक्ष्मणो रामम् अब्रवीत् कुम्भकर्ण-वधे युक्तो योगान् परिमृशन् बहून्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
योगान् योग pos=n,g=m,c=2,n=p
परिमृशन् परिमृश् pos=va,g=m,c=1,n=s,f=part
बहून् बहु pos=a,g=m,c=2,n=p