Original

तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् ।जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमतिप्रचण्डः ॥ ५० ॥

Segmented

तम् अभ्युपेत्य अद्भुत-घोर-वीर्यम् स कुम्भकर्णो युधि वानर-इन्द्रम् जहार सुग्रीवम् अभिप्रगृह्य यथा अनिलः मेघम् अति प्रचण्डः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्युपेत्य अभ्युपे pos=vi
अद्भुत अद्भुत pos=a,comp=y
घोर घोर pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
वानर वानर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अभिप्रगृह्य अभिप्रग्रह् pos=vi
यथा यथा pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
मेघम् मेघ pos=n,g=m,c=2,n=s
अति अति pos=i
प्रचण्डः प्रचण्ड pos=a,g=m,c=1,n=s