Original

स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् ।अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् ॥ ५ ॥

Segmented

स कुम्भकर्णः संक्रुद्धो गदाम् उद्यम्य वीर्यवान् अर्दयन् सु महा-कायः समन्ताद् व्याक्षिपद् रिपून्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यम्य उद्यम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अर्दयन् अर्दय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
समन्ताद् समन्तात् pos=i
व्याक्षिपद् व्याक्षिप् pos=v,p=3,n=s,l=lan
रिपून् रिपु pos=n,g=m,c=2,n=p