Original

स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर्महात्मा ।उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥ ४८ ॥

Segmented

स तत् तदा भग्नम् अवेक्ष्य शूलम् चुकोप रक्षः-अधिपतिः महात्मा उत्पाट्य लङ्का-मलयात् स शृङ्गम् जघान सुग्रीवम् उपेत्य तेन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
भग्नम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
अवेक्ष्य अवेक्ष् pos=vi
शूलम् शूल pos=n,g=n,c=2,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
उत्पाट्य उत्पाटय् pos=vi
लङ्का लङ्का pos=n,comp=y
मलयात् मलय pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
तेन तद् pos=n,g=n,c=3,n=s