Original

प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः ।श्रुतपौरुषसंपन्नस्तस्माद्गर्जसि वानर ॥ ४२ ॥

Segmented

प्रजापतेः तु पौत्रः त्वम् तथा एव ऋक्षरजस्-सुतः श्रुत-पौरुष-सम्पन्नः तस्मात् गर्जसि वानर

Analysis

Word Lemma Parse
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
तु तु pos=i
पौत्रः पौत्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
एव एव pos=i
ऋक्षरजस् ऋक्षरजस् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
पौरुष पौरुष pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
गर्जसि गर्ज् pos=v,p=2,n=s,l=lat
वानर वानर pos=n,g=m,c=8,n=s