Original

तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ।श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥ ४१ ॥

Segmented

तद् वाक्यम् हरि-राजस्य सत्त्व-धैर्य-समन्वितम् श्रुत्वा राक्षस-शार्दूलः कुम्भकर्णो ऽब्रवीद् वचः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हरि हरि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सत्त्व सत्त्व pos=n,comp=y
धैर्य धैर्य pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस राक्षस pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s