Original

त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ।सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥ ४० ॥

Segmented

त्यज तद् वानर-अनीकम् प्राकृतैः किम् करिष्यसि सहस्व एकम् निपातम् मे पर्वतस्य अस्य राक्षस

Analysis

Word Lemma Parse
त्यज त्यज् pos=v,p=2,n=s,l=lot
तद् तद् pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
प्राकृतैः प्राकृत pos=a,g=m,c=3,n=p
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
सहस्व सह् pos=v,p=2,n=s,l=lot
एकम् एक pos=n,g=m,c=2,n=s
निपातम् निपात pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s