Original

कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् ।कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ३८ ॥

Segmented

कपि-शोणित-दिग्ध-अङ्गम् भक्षयन्तम् महा-कपि कुम्भकर्णम् स्थितम् दृष्ट्वा सुग्रीवो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
कपि कपि pos=n,comp=y
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
भक्षयन्तम् भक्षय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=p
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan