Original

भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसंनिभः ।बभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमः ॥ २९ ॥

Segmented

भक्षयन् भृश-संक्रुद्धः हरीन् पर्वत-संनिभः बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षस-उत्तमः

Analysis

Word Lemma Parse
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
हरीन् हरि pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s