Original

प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे ।नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ २८ ॥

Segmented

प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पाताल-संनिभे नासापुटाभ्याम् निर्जग्मुः कर्णाभ्याम् च एव वानराः

Analysis

Word Lemma Parse
प्रक्षिप्ताः प्रक्षिप् pos=va,g=m,c=1,n=p,f=part
कुम्भकर्णेन कुम्भकर्ण pos=n,g=m,c=3,n=s
वक्त्रे वक्त्र pos=n,g=n,c=7,n=s
पाताल पाताल pos=n,comp=y
संनिभे संनिभ pos=a,g=n,c=7,n=s
नासापुटाभ्याम् नासापुट pos=n,g=m,c=5,n=d
निर्जग्मुः निर्गम् pos=v,p=3,n=p,l=lit
कर्णाभ्याम् कर्ण pos=n,g=m,c=5,n=d
pos=i
एव एव pos=i
वानराः वानर pos=n,g=m,c=1,n=p