Original

मुष्टिना शरभं हत्वा जानुना नीलमाहवे ।आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा ॥ २१ ॥

Segmented

मुष्टिना शरभम् हत्वा जानुना नीलम् आहवे आजघान गवाक्षम् च तलेन इन्द्र-रिपुः तदा

Analysis

Word Lemma Parse
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
शरभम् शरभ pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
जानुना जानु pos=n,g=m,c=3,n=s
नीलम् नील pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
pos=i
तलेन तल pos=n,g=n,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
रिपुः रिपु pos=n,g=m,c=1,n=s
तदा तदा pos=i