Original

कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ।निपपातर्षभो भीमः प्रमुखागतशोणितः ॥ २० ॥

Segmented

कुम्भकर्ण-भुजाभ्याम् तु पीडितो वानर-ऋषभः निपपात ऋषभः भीमः प्रमुख-आगत-शोणितः

Analysis

Word Lemma Parse
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
तु तु pos=i
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
भीमः भीम pos=a,g=m,c=1,n=s
प्रमुख प्रमुख pos=a,comp=y
आगत आगम् pos=va,comp=y,f=part
शोणितः शोणित pos=n,g=m,c=1,n=s