Original

ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः ।सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता राम पराक्रमेण ॥ १२७ ॥

Segmented

ततस् तु देवर्षि-महा-ऋषि-पन्नगाः सुराः च भूतानि सुपर्ण-गुह्यकाः स यक्ष-गन्धर्व-गणाः नभः-गताः प्रहर्षिता राम-पराक्रमेन

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
देवर्षि देवर्षि pos=n,comp=y
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
सुपर्ण सुपर्ण pos=n,comp=y
गुह्यकाः गुह्यक pos=n,g=m,c=1,n=p
pos=i
यक्ष यक्ष pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
नभः नभस् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
प्रहर्षिता प्रहर्षय् pos=va,g=m,c=1,n=p,f=part
राम राम pos=n,comp=y
पराक्रमेन पराक्रम pos=n,g=m,c=3,n=s