Original

तस्मिर्हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे ।चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ १२६ ॥

Segmented

चचाल भूः भूमिधराः च सर्वे हर्षात् च देवाः तुमुलम् प्रणेदुः

Analysis

Word Lemma Parse
चचाल चल् pos=v,p=3,n=s,l=lit
भूः भू pos=n,g=f,c=1,n=s
भूमिधराः भूमिधर pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
हर्षात् हर्ष pos=n,g=m,c=5,n=s
pos=i
देवाः देव pos=n,g=m,c=1,n=p
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
प्रणेदुः प्रणद् pos=v,p=3,n=p,l=lit