Original

तच्चातिकायं हिमवत्प्रकाशं रक्षस्तदा तोयनिधौ पपात ।ग्राहान्महामीनचयान्भुजंगमान्ममर्द भूमिं च तथा विवेश ॥ १२५ ॥

Segmented

तत् च अतिकायम् हिमवत्-प्रकाशम् रक्षः तदा तोयनिधौ पपात ग्राहान् महा-मीन-चयान् भुजंगमान् ममर्द भूमिम् च तथा विवेश

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अतिकायम् अतिकाय pos=a,g=n,c=1,n=s
हिमवत् हिमवन्त् pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=1,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
तदा तदा pos=i
तोयनिधौ तोयनिधि pos=n,g=m,c=7,n=s
पपात पत् pos=v,p=3,n=s,l=lit
ग्राहान् ग्राह pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
मीन मीन pos=n,comp=y
चयान् चय pos=n,g=m,c=2,n=p
भुजंगमान् भुजंगम pos=n,g=m,c=2,n=p
ममर्द मृद् pos=v,p=3,n=s,l=lit
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
तथा तथा pos=i
विवेश विश् pos=v,p=3,n=s,l=lit