Original

तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम् ।बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ १२४ ॥

Segmented

तद् राम-बाण-अभिहतम् पपात रक्षः-शिरः पर्वत-संनिकाशम् बभञ्ज चर्या-गृह-गोपुरानि प्राकारम् उच्चम् तम् अपातयत् च

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
राम राम pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतम् अभिहन् pos=va,g=n,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
पर्वत पर्वत pos=n,comp=y
संनिकाशम् संनिकाश pos=a,g=n,c=1,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
चर्या चर्या pos=n,comp=y
गृह गृह pos=n,comp=y
गोपुरानि गोपुर pos=n,g=n,c=2,n=p
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
उच्चम् उच्च pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan
pos=i