Original

स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् ।बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ १२ ॥

Segmented

स शूलम् आविध्य तडित्-प्रकाशम् गिरिम् यथा प्रज्वल्-अग्र-शृङ्गम् बाहु-अन्तरे मारुतिम् आजघान गुहो ऽचलम् क्रौञ्चम् इव उग्र-शक्त्या

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
आविध्य आव्यध् pos=vi
तडित् तडित् pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
यथा यथा pos=i
प्रज्वल् प्रज्वल् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
बाहु बाहु pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
मारुतिम् मारुति pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
गुहो गुह pos=n,g=m,c=1,n=s
ऽचलम् अचल pos=n,g=m,c=2,n=s
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
इव इव pos=i
उग्र उग्र pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s