Original

स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् ।स चुक्षुभे तेन तदाभिबूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥ ११ ॥

Segmented

स कुम्भकर्णम् कुपितो जघान वेगेन शैल-उत्तम-भीम-कायम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
शैल शैल pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
भीम भीम pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s