Original

स वारिधारा इव सायकांस्तान्पिबञ्शरीरेण महेन्द्रशत्रुः ।जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥ १०९ ॥

Segmented

स वारि-धाराः इव सायकान् तान् पिबञ् शरीरेण महा-इन्द्र-शत्रुः जघान रामस्य शर-प्रवेगम् व्याविध्य तम् मुद्गरम् उग्र-वेगम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
इव इव pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पिबञ् पा pos=va,g=m,c=1,n=s,f=part
शरीरेण शरीर pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
प्रवेगम् प्रवेग pos=n,g=m,c=2,n=s
व्याविध्य व्याव्यध् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मुद्गरम् मुद्गर pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s