Original

यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुंगवश्च ।ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयां प्रचक्रुः ॥ १०८ ॥

Segmented

यैः सायकैः साल-वराः निकृत्ता वाली हतो वानर-पुंगवः च ते कुम्भकर्णस्य तदा शरीरम् वज्र-उपमाः न व्यथयांप्रचक्रुः

Analysis

Word Lemma Parse
यैः यद् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
साल साल pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
निकृत्ता निकृत् pos=va,g=m,c=1,n=p,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
तदा तदा pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
वज्र वज्र pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
pos=i
व्यथयांप्रचक्रुः व्यथय् pos=v,p=3,n=p,l=lit