Original

पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ।अनेन निर्जिता देवा दानवाश्च मया पुरा ॥ १०४ ॥

Segmented

पश्य मे मुद्गरम् घोरम् सर्व-कालायसम् महत् अनेन निर्जिता देवा दानवाः च मया पुरा

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मुद्गरम् मुद्गर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
कालायसम् कालायस pos=a,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
देवा देव pos=n,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i