Original

रामोऽयमिति विज्ञाय जहास विकृतस्वनम् ।पातयन्निव सर्वेषां हृदयानि वनौकसाम् ॥ १०१ ॥

Segmented

रामो ऽयम् इति विज्ञाय जहास विकृत-स्वनम् पातयन्न् इव सर्वेषाम् हृदयानि वनौकसाम्

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
विज्ञाय विज्ञा pos=vi
जहास हस् pos=v,p=3,n=s,l=lit
विकृत विकृ pos=va,comp=y,f=part
स्वनम् स्वन pos=n,g=m,c=2,n=s
पातयन्न् पातय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
हृदयानि हृदय pos=n,g=n,c=2,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p