Original

कृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः ।वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥ ७ ॥

Segmented

कृच्छ्रेण तु समाश्वास्य संगम्य च ततस् ततस् वृक्ष-अद्रि-हस्तासः हरयः सम्प्रतस्थू रण-अजिरम्

Analysis

Word Lemma Parse
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
तु तु pos=i
समाश्वास्य समाश्वासय् pos=vi
संगम्य संगम् pos=vi
pos=i
ततस् ततस् pos=i
ततस् ततस् pos=i
वृक्ष वृक्ष pos=n,comp=y
अद्रि अद्रि pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
हरयः हरि pos=n,g=m,c=1,n=p
सम्प्रतस्थू सम्प्रस्था pos=v,p=3,n=p,l=lit
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s