Original

साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ ।नालं युद्धाय वै रक्षो महतीयं विभीषिकाः ॥ ५ ॥

Segmented

साधु सौम्या निवर्तध्वम् किम् प्राणान् परिरक्षथ न अलम् युद्धाय वै रक्षो महती इयम् विभीषिका

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=2,n=s
सौम्या सौम्य pos=a,g=m,c=8,n=p
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
परिरक्षथ परिरक्ष् pos=v,p=2,n=p,l=lat
pos=i
अलम् अलम् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
वै वै pos=i
रक्षो रक्षस् pos=n,g=n,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
विभीषिका विभीषिका pos=n,g=f,c=1,n=s