Original

ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ।द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ २९ ॥

Segmented

ऋषभ-शरभ-मैन्द-धूम्र-नीलाः कुमुद-सुषेण-गवाक्ष-रम्भ-ताराः द्विविद-पनस-वायुपुत्र-मुख्याः त्वरिततर-अभिमुखम् रणम् प्रयाताः

Analysis

Word Lemma Parse
ऋषभ ऋषभ pos=n,comp=y
शरभ शरभ pos=n,comp=y
मैन्द मैन्द pos=n,comp=y
धूम्र धूम्र pos=n,comp=y
नीलाः नील pos=n,g=m,c=1,n=p
कुमुद कुमुद pos=n,comp=y
सुषेण सुषेण pos=n,comp=y
गवाक्ष गवाक्ष pos=n,comp=y
रम्भ रम्भ pos=n,comp=y
ताराः तार pos=n,g=m,c=1,n=p
द्विविद द्विविद pos=n,comp=y
पनस पनस pos=n,comp=y
वायुपुत्र वायुपुत्र pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
त्वरिततर त्वरिततर pos=a,comp=y
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
रणम् रण pos=n,g=m,c=2,n=s
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part