Original

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ।न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ २६ ॥

Segmented

कृतम् नः कदनम् घोरम् कुम्भकर्णेन रक्षसा न स्थान-कालः गच्छामो दयितम् जीवितम् हि नः

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
कदनम् कदन pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
कुम्भकर्णेन कुम्भकर्ण pos=n,g=m,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
pos=i
स्थान स्थान pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
गच्छामो गम् pos=v,p=1,n=p,l=lat
दयितम् दयित pos=a,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p