Original

पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् ।एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २४ ॥

Segmented

पलायनेन च उद्दिष्टाः प्राणान् रक्षामहे वयम् एकेन बहवो भग्ना यशो नाशम् गमिष्यति

Analysis

Word Lemma Parse
पलायनेन पलायन pos=n,g=n,c=3,n=s
pos=i
उद्दिष्टाः उद्दिश् pos=va,g=m,c=1,n=p,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
रक्षामहे रक्ष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
एकेन एक pos=n,g=m,c=3,n=s
बहवो बहु pos=a,g=m,c=1,n=p
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
यशो यशस् pos=n,g=n,c=1,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt