Original

शयामहे वा निहताः पृथिव्यामल्पजीविताः ।दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ।संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे ॥ २२ ॥

Segmented

शयामहे वा निहताः पृथिव्याम् अल्प-जीविताः दुष्प्रापम् ब्रह्म-लोकम् वा प्राप्नुमो युधि सूदिताः सम्प्राप्नुयामः कीर्तिम् वा निहत्य शत्रुम् आहवे

Analysis

Word Lemma Parse
शयामहे शी pos=v,p=1,n=p,l=lat
वा वा pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अल्प अल्प pos=a,comp=y
जीविताः जीवित pos=n,g=m,c=1,n=p
दुष्प्रापम् दुष्प्राप pos=a,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
वा वा pos=i
प्राप्नुमो प्राप् pos=v,p=1,n=p,l=lat
युधि युध् pos=n,g=f,c=7,n=s
सूदिताः सूदय् pos=va,g=m,c=1,n=p,f=part
सम्प्राप्नुयामः सम्प्राप् pos=v,p=1,n=p,l=vidhilin
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
वा वा pos=i
निहत्य निहन् pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s