Original

स ननाद महानादं समुद्रमभिनादयन् ।जनयन्निव निर्घातान्विधमन्निव पर्वतान् ॥ १ ॥

Segmented

स ननाद महा-नादम् समुद्रम् अभिनादयन् जनयन्न् इव निर्घातान् विधमन्न् इव पर्वतान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अभिनादयन् अभिनादय् pos=va,g=m,c=1,n=s,f=part
जनयन्न् जनय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
निर्घातान् निर्घात pos=n,g=m,c=2,n=p
विधमन्न् विधम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p