Original

स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः ।कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ॥ ८ ॥

Segmented

स भ्रात्रा सम्परिष्वक्तो यथावत् च अभिनन्दितः कुम्भकर्णः शुभम् दिव्यम् प्रतिपेदे वर-आसनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सम्परिष्वक्तो सम्परिष्वज् pos=va,g=m,c=1,n=s,f=part
यथावत् यथावत् pos=i
pos=i
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
वर वर pos=a,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s