Original

देवासुरविमर्देषु बहुशो राक्षसर्षभ ।त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ।न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ १८ ॥

Segmented

देव-असुर-विमर्देषु बहुशो राक्षस-ऋषभ त्वया देवाः प्रतिव्यूह्य निर्जिताः च असुराः युधि न हि ते सर्व-भूतेषु दृश्यते सदृशो बली

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
विमर्देषु विमर्द pos=n,g=m,c=7,n=p
बहुशो बहुशस् pos=i
राक्षस राक्षस pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
प्रतिव्यूह्य प्रतिव्यूह् pos=vi
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सदृशो सदृश pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s