Original

अद्य ते सुमहान्कालः शयानस्य महाबल ।सुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ १२ ॥

Segmented

अद्य ते सु महान् कालः शयानस्य महा-बल सुखितः त्वम् न जानीषे मम राम-कृतम् भयम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
शयानस्य शी pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s
सुखितः सुखित pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
राम राम pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s