Original

रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः ।सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥ ७३ ॥

Segmented

रामस्य वचनम् श्रुत्वा सुग्रीवः सहलक्ष्मणः सेनाम् न्यवेशयत् तीरे सागरस्य द्रुमाः युते

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan
तीरे तीर pos=n,g=n,c=7,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
युते युत pos=a,g=n,c=7,n=s