Original

अतः परमतीरोऽयं सागरः सरितां पति ।न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ ६९ ॥

Segmented

अतः परम-तीरः ऽयम् सागरः सरिताम् पतिः न च अयम् अनुपायेन शक्यः तरध्यै अर्णवः

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम परम pos=a,comp=y
तीरः तीर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सागरः सागर pos=n,g=m,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अनुपायेन अनुपाय pos=n,g=n,c=3,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
तरध्यै तृ pos=vi
अर्णवः अर्णव pos=n,g=m,c=1,n=s