Original

ते सह्यं समतिक्रम्य मलयं च महागिरिम् ।आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥ ६५ ॥

Segmented

ते सह्यम् समतिक्रम्य मलयम् च महा-गिरिम् आसेदुः आनुपूर्व्येण समुद्रम् भीम-निःस्वनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सह्यम् सह्य pos=n,g=m,c=2,n=s
समतिक्रम्य समतिक्रम् pos=vi
मलयम् मलय pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
आसेदुः आसद् pos=v,p=3,n=p,l=lit
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s