Original

महेन्द्रमथ संप्राप्य रामो राजीवलोचनः ।अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ ६३ ॥

Segmented

महेन्द्रम् अथ सम्प्राप्य रामो राजीव-लोचनः अध्यारोहत् महा-बाहुः शिखरम् द्रुम-भूषितम्

Analysis

Word Lemma Parse
महेन्द्रम् महेन्द्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
सम्प्राप्य सम्प्राप् pos=vi
रामो राम pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
अध्यारोहत् अध्यारुह् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
द्रुम द्रुम pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=2,n=s,f=part