Original

ततः पादपसंबाधं नानामृगसमाकुलम् ।सह्यपर्वतमासेदुर्मलयं च मही धरम् ॥ ५५ ॥

Segmented

ततः पादप-सम्बाधम् नाना मृग-समाकुलम् सह्य-पर्वतम् आसेदुः मलयम् च महीधरम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पादप पादप pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
नाना नाना pos=i
मृग मृग pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
सह्य सह्य pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
आसेदुः आसद् pos=v,p=3,n=p,l=lit
मलयम् मलय pos=n,g=m,c=2,n=s
pos=i
महीधरम् महीधर pos=n,g=m,c=2,n=s