Original

सा स्म याति दिवारात्रं महती हरिवाहिनी ।हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥ ५३ ॥

Segmented

सा स्म याति दिवारात्रम् महती हरि-वाहिनी हृष्ट-प्रमुदिता सेना सुग्रीवेन अभिरक्षिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
स्म स्म pos=i
याति या pos=v,p=3,n=s,l=lat
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
महती महत् pos=a,g=f,c=1,n=s
हरि हरि pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
प्रमुदिता प्रमुद् pos=va,g=f,c=1,n=s,f=part
सेना सेना pos=n,g=f,c=1,n=s
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
अभिरक्षिता अभिरक्ष् pos=va,g=f,c=1,n=s,f=part