Original

प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ।उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ ४२ ॥

Segmented

प्रसन्नाः च दिशः सर्वा विमलः च दिवाकरः उशना च प्रसन्न-अर्चिः अनु त्वाम् भार्गवो गतः

Analysis

Word Lemma Parse
प्रसन्नाः प्रसद् pos=va,g=f,c=1,n=p,f=part
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
विमलः विमल pos=a,g=m,c=1,n=s
pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
उशना उशनस् pos=n,g=,c=1,n=s
pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
अनु अनु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
भार्गवो भार्गव pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part